A 1171-22 Ādityahṛdaya(stotra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/22
Title: Ādityahṛdaya(stotra)
Dimensions: 23.9 x 9.7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1905
Acc No.: NAK 4/3077
Remarks:


Reel No. A 1171-22 Inventory No. 89719

Title Ādityahṛdayastotra

Remarks This text is assigned to Bhaviṣyottarapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 23.9 x 9.7 cm

Folios 11

Lines per Folio 8

Foliation Numerals in right margin of the verso side.

Scribe Ramākānta Arjyāla

Date of Copying [VS] 1905

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-3077

Used for edition no/yes

Manuscript Features

The text is twice microfilmed as A 1171/21(in this 15v is again twice filmed) and A 1171/22.

Excerpts

Beginning

paṃ bhubaneśvara bhaṭṭarāī

ādityahṛdayaṃ (fol.1r)

śrīgaṇeśāya namaḥ || śrīsūryyāya namaḥ ||

arjūna(!) uvāca ||

jñānaṃ ca dharmmaśāstrāṇāṃ guhyād guhyataraṃ (tvayā) ||

mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaram || 1 ||

sūryyastutimayaṃ nyāsaṃ vaktum arhasi mādhava ||

bhaktyā pṛcchāmi devesa(!) kathayasva prasādataḥ || 2 ||

sūryyabhaktiṃ kaeiṣyāmi kathaṃ sūryyaṃ prapujayet(!) ||

tad ahaṃ śrotum icchāmi tvatprasādena yādava || 3 ||

śrībhagavān uvāca ||

rūdrādidaivatai(!) sarvai(!) pṛṣṭena kathitaṃ mayā ||

vachehaṃ(!) karmmavinyāsaṃ śṛṇu pāṇḍava yatnata(!) || 4 ||

asmākaṃ yat tvayā pṛṣṭaṃ ekacitto bhavārjūna(!) ||

tad ahaṃ śrotum<ref name="ftn1">Read: vaktum</ref> ichāmi(!) ādimadhyāvasānakam || 5 ||

arjuna uvāca ||

nārāyaṇa sūraśreṣṭha(!) pṛcchāmi tāṃ mahāyaśa(!) ||

katham ādityam udyantam upatiṣṭhet sanātanam || 6 ||

śrībhagavān uvāca ||

sādhu pārtha māhābāho(!)buddhimān asi pāṇḍava ||… (fol.1v1-8 )

oṃ asya śrīādityahṛdayastotramaṃtrasya śrībrahma ṛṣi(!) sūryyanārāyaṇo

devatā anuṣṭupchaṃdo haritahayarathaṃ divākaraṃ ghṛṇir itī(!) bījaṃ

oṃ namo bhagavate ādityāyeti kīlakaṃ mama sakalarogavināśārthaṃ

śrīsūryyanārāyaṇapritaye(!) jape viniyogaḥ o||

arkaṃ (tummarddhi)vinyasya lalaṭecara(!)viṃnyaset ||

vinyasen netrayo(!) sūryyaṃ karṇayoś ca divākaram || 13 || (fol.2r5-2v1)

End

yapaṭhet prātar utthāyaḥ(!) bhaktiyuktena cetasā ||

saukham āyus tāthārogyaṃ(!) labhate mokṣam eva ca || 52 ||

agnīm īle namas tubhya ⟨bhya⟩m īṣettvorjesvarūpiṇe ||

(agnayāhinītasvaṃ) namas te jyotiṣāṃ pate || 53 ||

śan no devinamas tubhyaṃ jagaccakṣur namos tu teḥ(!) ||

namas te deva deveśadiśāṃ ca pataye namaḥ || 54 ||

viṣṇurūpin namas testu namas te brahmarūpiṇe ||

śivarūpin namas tubhyaṃ trayīmūrte namos tu te || 55 ||

padmāsana(!) padmakara(!) padmagarbha(!) samadyuti(!) ||

saptāśvarathasaṃyukto dvībhuja(!) syāt sadā ravi (!) || 56 ||

ādityasya namaskāraṃ ye kurvvaṃti dine dineḥ(!) ||

janmāntarasahasreṣu dāridryaṃ nopajāyate || 57 ||

namo dharmmavidānāya namas te kṛtisākṣiṇe

namaḥ pratyakṣadevāya bhāskarāya namo nama(!) || 58 ||

udayagirim upetaṃ bhāskaraṃ padmahastaṃ

sakalabhuvananetraṃ ratnaratnopadhyeyam ||

timirakarimṛgendraṃ bodhakaṃ padminīnāṃ

suravaram abhivande sundaraṃ viśvadīpam || 59 || (fol.11r4-11v5)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasamvāde

ādetyahṛdayaṃ stotram samāptam śubham || ||

svsti śrīramākānta arjyāl liṣitam(!) śubham || 1905 sāl (fol. 11v5-7)

Microfilm Details

Reel No. A 1171/22

Date of Filming 12- 01- 87

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-07-2003

Bibliography


<references/>