A 1171-22 Ādityahṛdaya(stotra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1171/22
Title: Ādityahṛdaya(stotra)
Dimensions: 23.9 x 9.7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1905
Acc No.: NAK 4/3077
Remarks:
Reel No. A 1171-22 Inventory No. 89719
Title Ādityahṛdayastotra
Remarks This text is assigned to Bhaviṣyottarapurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged
Size 23.9 x 9.7 cm
Folios 11
Lines per Folio 8
Foliation Numerals in right margin of the verso side.
Scribe Ramākānta Arjyāla
Date of Copying [VS] 1905
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-3077
Used for edition no/yes
Manuscript Features
The text is twice microfilmed as A 1171/21(in this 15v is again twice filmed) and A 1171/22.
Excerpts
Beginning
paṃ bhubaneśvara bhaṭṭarāī
ādityahṛdayaṃ (fol.1r)
śrīgaṇeśāya namaḥ || śrīsūryyāya namaḥ ||
arjūna(!) uvāca ||
jñānaṃ ca dharmmaśāstrāṇāṃ guhyād guhyataraṃ (tvayā) ||
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaram || 1 ||
sūryyastutimayaṃ nyāsaṃ vaktum arhasi mādhava ||
bhaktyā pṛcchāmi devesa(!) kathayasva prasādataḥ || 2 ||
sūryyabhaktiṃ kaeiṣyāmi kathaṃ sūryyaṃ prapujayet(!) ||
tad ahaṃ śrotum icchāmi tvatprasādena yādava || 3 ||
śrībhagavān uvāca ||
rūdrādidaivatai(!) sarvai(!) pṛṣṭena kathitaṃ mayā ||
vachehaṃ(!) karmmavinyāsaṃ śṛṇu pāṇḍava yatnata(!) || 4 ||
asmākaṃ yat tvayā pṛṣṭaṃ ekacitto bhavārjūna(!) ||
tad ahaṃ śrotum<ref name="ftn1">Read: vaktum</ref> ichāmi(!) ādimadhyāvasānakam || 5 ||
arjuna uvāca ||
nārāyaṇa sūraśreṣṭha(!) pṛcchāmi tāṃ mahāyaśa(!) ||
katham ādityam udyantam upatiṣṭhet sanātanam || 6 ||
śrībhagavān uvāca ||
sādhu pārtha māhābāho(!)buddhimān asi pāṇḍava ||… (fol.1v1-8 )
oṃ asya śrīādityahṛdayastotramaṃtrasya śrībrahma ṛṣi(!) sūryyanārāyaṇo
devatā anuṣṭupchaṃdo haritahayarathaṃ divākaraṃ ghṛṇir itī(!) bījaṃ
oṃ namo bhagavate ādityāyeti kīlakaṃ mama sakalarogavināśārthaṃ
śrīsūryyanārāyaṇapritaye(!) jape viniyogaḥ o||
arkaṃ (tummarddhi)vinyasya lalaṭecara(!)viṃnyaset ||
vinyasen netrayo(!) sūryyaṃ karṇayoś ca divākaram || 13 || (fol.2r5-2v1)
End
yapaṭhet prātar utthāyaḥ(!) bhaktiyuktena cetasā ||
saukham āyus tāthārogyaṃ(!) labhate mokṣam eva ca || 52 ||
agnīm īle namas tubhya ⟨bhya⟩m īṣettvorjesvarūpiṇe ||
(agnayāhinītasvaṃ) namas te jyotiṣāṃ pate || 53 ||
śan no devinamas tubhyaṃ jagaccakṣur namos tu teḥ(!) ||
namas te deva deveśadiśāṃ ca pataye namaḥ || 54 ||
viṣṇurūpin namas testu namas te brahmarūpiṇe ||
śivarūpin namas tubhyaṃ trayīmūrte namos tu te || 55 ||
padmāsana(!) padmakara(!) padmagarbha(!) samadyuti(!) ||
saptāśvarathasaṃyukto dvībhuja(!) syāt sadā ravi (!) || 56 ||
ādityasya namaskāraṃ ye kurvvaṃti dine dineḥ(!) ||
janmāntarasahasreṣu dāridryaṃ nopajāyate || 57 ||
namo dharmmavidānāya namas te kṛtisākṣiṇe
namaḥ pratyakṣadevāya bhāskarāya namo nama(!) || 58 ||
udayagirim upetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananetraṃ ratnaratnopadhyeyam ||
timirakarimṛgendraṃ bodhakaṃ padminīnāṃ
suravaram abhivande sundaraṃ viśvadīpam || 59 || (fol.11r4-11v5)
Colophon
iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasamvāde
ādetyahṛdayaṃ stotram samāptam śubham || ||
svsti śrīramākānta arjyāl liṣitam(!) śubham || 1905 sāl (fol. 11v5-7)
Microfilm Details
Reel No. A 1171/22
Date of Filming 12- 01- 87
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-07-2003
Bibliography
<references/>